Back to photostream

नारायणी

youtu.be/4UlC7c7VUxA

 

sarvasya buddhi-rupena janasya hrdi samsthite

svargapavargade devi narayani namostute

kalakasthadirupena parinama-pradayini

visvasyoparatau saktyai narayani namo stute

sarva-mangala-mangalye sive sarvartha-sadhike

saranye tryambake gauri narayani namo stute

srsti-sthiti-vinasanam sakti bhute sanatani

gunasraye gunamaye narayani namo stute

saranagata-dinarta-paritrana-parayane

sarvasvarti-hare devi narayani namo stute

hamsa-yukta-vimana-sthe brahmam rupa-dharini

kausambhah ksarike devi narayani namo stute

trisula-candrahi-dhare maha-vrsabha-vahini

mahesvari-svarupena narayani namo stute

mayura-kukkuta-vrte maha-sakti-dhare naghe

kaumari rupa-samsthane narayani namo stute

sankha-cakra-gadasarnga-grhita-paramayudhe

prasida vaisnavi-rupe narayani namo stute

grhitogra-mahacakre danstroddhrta-vasundhare

varaha-rupini sive narayani namo stute

nrsimha rupenogrena hantum daityan krtodyame

trailokya-trana-sahite narayani namo stute

kiritini mahavajre sahasra-nayanojjvale

vrtra-prana-hare caindri narayani namo stute

siva duti-svarupena hata-daitya-mahabale

ghora-rupe maharave narayani namo stute

damstra-karala-vadane siromala-vibhusane

camunde munda-mathane narayani namo stute

laksmi lajje mahavidye sraddhe pusti-svradhe dhruve

maharatri maha vidye narayani namo stute

medhe sarasvati vare bhuti babhravi tamasi

niyate tvam prasidese narayani namo stute

2,844 views
41 faves
18 comments
Uploaded on April 3, 2020
Taken on April 3, 2020