<3 Hridayam 108
नारायणी
sarvasya buddhi-rupena janasya hrdi samsthite
svargapavargade devi narayani namostute
kalakasthadirupena parinama-pradayini
visvasyoparatau saktyai narayani namo stute
sarva-mangala-mangalye sive sarvartha-sadhike
saranye tryambake gauri narayani namo stute
srsti-sthiti-vinasanam sakti bhute sanatani
gunasraye gunamaye narayani namo stute
saranagata-dinarta-paritrana-parayane
sarvasvarti-hare devi narayani namo stute
hamsa-yukta-vimana-sthe brahmam rupa-dharini
kausambhah ksarike devi narayani namo stute
trisula-candrahi-dhare maha-vrsabha-vahini
mahesvari-svarupena narayani namo stute
mayura-kukkuta-vrte maha-sakti-dhare naghe
kaumari rupa-samsthane narayani namo stute
sankha-cakra-gadasarnga-grhita-paramayudhe
prasida vaisnavi-rupe narayani namo stute
grhitogra-mahacakre danstroddhrta-vasundhare
varaha-rupini sive narayani namo stute
nrsimha rupenogrena hantum daityan krtodyame
trailokya-trana-sahite narayani namo stute
kiritini mahavajre sahasra-nayanojjvale
vrtra-prana-hare caindri narayani namo stute
siva duti-svarupena hata-daitya-mahabale
ghora-rupe maharave narayani namo stute
damstra-karala-vadane siromala-vibhusane
camunde munda-mathane narayani namo stute
laksmi lajje mahavidye sraddhe pusti-svradhe dhruve
maharatri maha vidye narayani namo stute
medhe sarasvati vare bhuti babhravi tamasi
niyate tvam prasidese narayani namo stute
नारायणी
sarvasya buddhi-rupena janasya hrdi samsthite
svargapavargade devi narayani namostute
kalakasthadirupena parinama-pradayini
visvasyoparatau saktyai narayani namo stute
sarva-mangala-mangalye sive sarvartha-sadhike
saranye tryambake gauri narayani namo stute
srsti-sthiti-vinasanam sakti bhute sanatani
gunasraye gunamaye narayani namo stute
saranagata-dinarta-paritrana-parayane
sarvasvarti-hare devi narayani namo stute
hamsa-yukta-vimana-sthe brahmam rupa-dharini
kausambhah ksarike devi narayani namo stute
trisula-candrahi-dhare maha-vrsabha-vahini
mahesvari-svarupena narayani namo stute
mayura-kukkuta-vrte maha-sakti-dhare naghe
kaumari rupa-samsthane narayani namo stute
sankha-cakra-gadasarnga-grhita-paramayudhe
prasida vaisnavi-rupe narayani namo stute
grhitogra-mahacakre danstroddhrta-vasundhare
varaha-rupini sive narayani namo stute
nrsimha rupenogrena hantum daityan krtodyame
trailokya-trana-sahite narayani namo stute
kiritini mahavajre sahasra-nayanojjvale
vrtra-prana-hare caindri narayani namo stute
siva duti-svarupena hata-daitya-mahabale
ghora-rupe maharave narayani namo stute
damstra-karala-vadane siromala-vibhusane
camunde munda-mathane narayani namo stute
laksmi lajje mahavidye sraddhe pusti-svradhe dhruve
maharatri maha vidye narayani namo stute
medhe sarasvati vare bhuti babhravi tamasi
niyate tvam prasidese narayani namo stute